A 965-5 Rasaratnākara

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 965/5
Title: Rasaratnākara
Dimensions: 33.2 x 10.4 cm x 153 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 5/7760
Remarks:


Reel No. A 965-5 Inventory No. 50597

Title Rasaratnākara

Author Nityanātha Siddha

Subject Āyurveda

Language Sanskrit

Text Features This text explains about the fascinating mantra and various methods to make medicine like vaṭī, bhaṣma, rasa and also abut kāmaśāstra

Manuscript Details

Script Devanāgari

Material Indian paper

State incomplete, damaged

Size 33.2 x 10.4 cm

Folios 153

Lines per Folio 5

Foliation figures in uppe left-hand margin of verso with marginal title : rasa. kara.

Place of Deposit NAK

Accession No. 5/7760

Manuscript Features

Middle of the text some folio partially damaged and Last 4 exposures are totally damaged.

Available folios are 4-17,17-89,92,93,95-99,101,102,104-109,123-149,150,151,152,155-169,175,182-185,

Excerpts

Beginning

. . . tiiguptaṃ suvistīrṇaṃ lapāṭārgalabhūṣitaṃ

ghvajachatravitā nāḍyaṃ puṣpamālāvilaṃbitaṃ

bherikalaha ghaṃṭ++ śṛgīnāda nināditam

bhūsamā tatra kartavyā sudṛḍhā darpaṇaupamā

tanmadhye vedikā ramyā kartavyā lakṣaṇānvitā

niṣkatrayaṃ hemapatraṃ rasendraṃ navaniṣkakam

amlena marddayed yāmaṃ tena liṃgaṃ tu kārayet

dolayaṃtre sāranāle jaṃbīrasthaṃ dīnaṃ pacet (fol. 4r1–4)

«Sub: Colophon:»

iti śrīpārvatīputra nityanāthasiddha viracite rasaratnākare bhṛddhikhaṃḍe (!) vajraśodhana tāmralohādi māraṇaṃ nāma tṛtīya upadeśaḥ (fol. 24r4–5)

End

anena maṃtreṇa prajāthamūlaṃ śruśveta (!) guṃjāyā jalamadhye vinikṣipet

pītaṃ janasahasrais tu yugāṃtepi na hīyate

tanmūlaṃ dhānyarāśau tu kṣiptvā maṃtra vidhānataḥ

tadhānyaṃ (!) varddhayennityaṃ bhakṣamāṇaṃ sahasraśaḥ

maṃtrakheḍe yathā proktaṃ guṃjāmūlasya sādhanaṃ tathaivātra prakarttavyaṃ si . . . \\\ (fol. 185v2–53r2–3)

Microfilm Details

Reel No. A 965/5

Date of Filming 06-12-1984

Exposures 153

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 28-08-2003

Bibliography